Getting My bhairav kavach To Work

Wiki Article

व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

संहार भैरवः पायादीशान्यां च महेश्वरः



ಸಾತ್ತ್ವಿಕಂ ರಾಜಸಂ ಚೈವ ತಾಮಸಂ ದೇವ ತತ್ ಶೃಣು

त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ ३॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥





शङ्खवर्णद्वयो ब्रह्मा click here बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page